Cari Blog Ini

12 Maret 2014

जय मन्गल गाथा

Untuk melihat dalam bentuk versi web, dapat >> klik disini

जय मन्गल गाथा

(Syair tentang Kemenangan Sempurna)


बाहुम् सहस्स मबिनिम्मित सायुधन्तम्
गिरिमेखलम् उदित घोर ससेन मारम्
दानादि धम्म विधिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

मारातिरेक मभियुज्झित सब्बरत्तिम्
गोरम्पनालवक मक्खमथद्ध यक्खम्
खन्ति सुधन्त विधिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि


नालागिरिम् गजवरम् अतिमत्त भुतम्
दावग्गि चक्क मसनिव सुदारुनन्तम्
मेत्तम्बुसेक विधिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

उक्खित्त खग्ग मतिहत्थ सुदारुनन्तम्
धावन्तियो जनपथन् गुलिमाल वन्तम्
उद्धिभिसन्खतमनो जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

कत्वान कत्थमुदरम् इव गब्भिनिया
चिष्चाय दुत्थ वचनम् जनकाय मज्झे
सन्तेन सोमविद्धिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

सच्चम् विहाय मतिसच्चक वादकेतुम्
वादाभिरोपितमनम् अतिअन्दभुतम्
पष्षापदिप जलितो जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

Nandopananda bhujagam vibudham mahiddhim
पुत्तेन थेर भुजगेन दमापयन्तो
इद्धुपदेस विधिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

दुग्गाहदित्थि भुजगेन सुदत्थ हत्थम्
ब्रह्मम् विसुधि जुतिमिद्धि बकाभिधानम्
षानागदेन विधिना जितवा मुनिन्दो
तन् तेजसा भवतु ते जयमन्गलानि

एताऽपि बुद्ध जयमन्गल अत्थगाथा
यो वाचनो दिनदिने सरते मतन्दि
हित्वान नेकविविधानि चुपद्दवानि
मोक्खम् सुखम् अधिगमेय्य मरो सपष्षो


Sumber: 
http://www.samaggi-phala.or.id/naskah-dhamma/jaya-manggala-gatha/